BHAIRAV KAVACH FUNDAMENTALS EXPLAINED

bhairav kavach Fundamentals Explained

bhairav kavach Fundamentals Explained

Blog Article



न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २०॥

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥



 

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

पातु मां बटुको देवो भैरवः सर्वकर्मसु ।

ॐ श्मशानस्थो महारुद्रो bhairav kavach महाकालो दिगम्बरः ।

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

Report this page